Pārājikakaṇḍa-aṭṭhakathā (dutiyo bhāgo) - 4. Catutthapārājikaṃ - Adhimānavatthuvaṇṇanā Kassa panāyaṃ adhimāno uppajjati, kassa nuppajjatīti? Ariyasāvakassa tāva nuppajjati so hi maggaphalanibbānapahīnakilesaavasiṭṭhakilesapaccavekkhaṇena sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkho. Tasmā sotāpannādīnaṃ ‘‘ahaṃ sakadāgāmī’’tiādivasena adhimāno nuppajjati. Dussīlassa nuppajjati, so hi ariyaguṇādhigame nirāsova. Sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa nuppajjati. Suparisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati, uppanno ca suddhasamathalābhiṃ vā suddhavipassanālābhiṃ vā antarā ṭhapeti, so hi dasapi vīsatipi tiṃsampi vassāni kilesasamudācāraṃ apassitvā ‘‘ahaṃ sotāpanno’’ti vā ‘‘sakadāgāmī’’ti vā ‘‘anāgāmī’’ti vā maññati. Samathavipassanālābhiṃ pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā, vipassanābalena saṅkhārā supariggahitā, tasmā saṭṭhimpi vassāni asītimpi vassāni vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittacāro hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭhatvāva ‘‘arahā aha’’nti maññatīti.